Singular | Dual | Plural | |
Nominativo |
विवक्षुः
vivakṣuḥ |
विवक्षू
vivakṣū |
विवक्षवः
vivakṣavaḥ |
Vocativo |
विवक्षो
vivakṣo |
विवक्षू
vivakṣū |
विवक्षवः
vivakṣavaḥ |
Acusativo |
विवक्षुम्
vivakṣum |
विवक्षू
vivakṣū |
विवक्षूः
vivakṣūḥ |
Instrumental |
विवक्ष्वा
vivakṣvā |
विवक्षुभ्याम्
vivakṣubhyām |
विवक्षुभिः
vivakṣubhiḥ |
Dativo |
विवक्षवे
vivakṣave विवक्ष्वै vivakṣvai |
विवक्षुभ्याम्
vivakṣubhyām |
विवक्षुभ्यः
vivakṣubhyaḥ |
Ablativo |
विवक्षोः
vivakṣoḥ विवक्ष्वाः vivakṣvāḥ |
विवक्षुभ्याम्
vivakṣubhyām |
विवक्षुभ्यः
vivakṣubhyaḥ |
Genitivo |
विवक्षोः
vivakṣoḥ विवक्ष्वाः vivakṣvāḥ |
विवक्ष्वोः
vivakṣvoḥ |
विवक्षूणाम्
vivakṣūṇām |
Locativo |
विवक्षौ
vivakṣau विवक्ष्वाम् vivakṣvām |
विवक्ष्वोः
vivakṣvoḥ |
विवक्षुषु
vivakṣuṣu |