Sanskrit tools

Sanskrit declension


Declension of विवक्षु vivakṣu, n.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विवक्षु vivakṣu
विवक्षुणी vivakṣuṇī
विवक्षूणि vivakṣūṇi
Vocative विवक्षो vivakṣo
विवक्षु vivakṣu
विवक्षुणी vivakṣuṇī
विवक्षूणि vivakṣūṇi
Accusative विवक्षु vivakṣu
विवक्षुणी vivakṣuṇī
विवक्षूणि vivakṣūṇi
Instrumental विवक्षुणा vivakṣuṇā
विवक्षुभ्याम् vivakṣubhyām
विवक्षुभिः vivakṣubhiḥ
Dative विवक्षुणे vivakṣuṇe
विवक्षुभ्याम् vivakṣubhyām
विवक्षुभ्यः vivakṣubhyaḥ
Ablative विवक्षुणः vivakṣuṇaḥ
विवक्षुभ्याम् vivakṣubhyām
विवक्षुभ्यः vivakṣubhyaḥ
Genitive विवक्षुणः vivakṣuṇaḥ
विवक्षुणोः vivakṣuṇoḥ
विवक्षूणाम् vivakṣūṇām
Locative विवक्षुणि vivakṣuṇi
विवक्षुणोः vivakṣuṇoḥ
विवक्षुषु vivakṣuṣu