Singular | Dual | Plural | |
Nominativo |
विवक्षु
vivakṣu |
विवक्षुणी
vivakṣuṇī |
विवक्षूणि
vivakṣūṇi |
Vocativo |
विवक्षो
vivakṣo विवक्षु vivakṣu |
विवक्षुणी
vivakṣuṇī |
विवक्षूणि
vivakṣūṇi |
Acusativo |
विवक्षु
vivakṣu |
विवक्षुणी
vivakṣuṇī |
विवक्षूणि
vivakṣūṇi |
Instrumental |
विवक्षुणा
vivakṣuṇā |
विवक्षुभ्याम्
vivakṣubhyām |
विवक्षुभिः
vivakṣubhiḥ |
Dativo |
विवक्षुणे
vivakṣuṇe |
विवक्षुभ्याम्
vivakṣubhyām |
विवक्षुभ्यः
vivakṣubhyaḥ |
Ablativo |
विवक्षुणः
vivakṣuṇaḥ |
विवक्षुभ्याम्
vivakṣubhyām |
विवक्षुभ्यः
vivakṣubhyaḥ |
Genitivo |
विवक्षुणः
vivakṣuṇaḥ |
विवक्षुणोः
vivakṣuṇoḥ |
विवक्षूणाम्
vivakṣūṇām |
Locativo |
विवक्षुणि
vivakṣuṇi |
विवक्षुणोः
vivakṣuṇoḥ |
विवक्षुषु
vivakṣuṣu |