Sanskrit tools

Sanskrit declension


Declension of विवक्त्री vivaktrī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative विवक्त्री vivaktrī
विवक्त्र्यौ vivaktryau
विवक्त्र्यः vivaktryaḥ
Vocative विवक्त्रि vivaktri
विवक्त्र्यौ vivaktryau
विवक्त्र्यः vivaktryaḥ
Accusative विवक्त्रीम् vivaktrīm
विवक्त्र्यौ vivaktryau
विवक्त्रीः vivaktrīḥ
Instrumental विवक्त्र्या vivaktryā
विवक्त्रीभ्याम् vivaktrībhyām
विवक्त्रीभिः vivaktrībhiḥ
Dative विवक्त्र्यै vivaktryai
विवक्त्रीभ्याम् vivaktrībhyām
विवक्त्रीभ्यः vivaktrībhyaḥ
Ablative विवक्त्र्याः vivaktryāḥ
विवक्त्रीभ्याम् vivaktrībhyām
विवक्त्रीभ्यः vivaktrībhyaḥ
Genitive विवक्त्र्याः vivaktryāḥ
विवक्त्र्योः vivaktryoḥ
विवक्त्रीणाम् vivaktrīṇām
Locative विवक्त्र्याम् vivaktryām
विवक्त्र्योः vivaktryoḥ
विवक्त्रीषु vivaktrīṣu