Sanskrit tools

Sanskrit declension


Declension of विवक्वत् vivakvat, m.

Reference(s): Müller p. 84, §187 - .
To learn more, see Nouns ending with "at" in our online grammar.
SingularDualPlural
Nominative विवक्वान् vivakvān
विवक्वन्तौ vivakvantau
विवक्वन्तः vivakvantaḥ
Vocative विवक्वन् vivakvan
विवक्वन्तौ vivakvantau
विवक्वन्तः vivakvantaḥ
Accusative विवक्वन्तम् vivakvantam
विवक्वन्तौ vivakvantau
विवक्वतः vivakvataḥ
Instrumental विवक्वता vivakvatā
विवक्वद्भ्याम् vivakvadbhyām
विवक्वद्भिः vivakvadbhiḥ
Dative विवक्वते vivakvate
विवक्वद्भ्याम् vivakvadbhyām
विवक्वद्भ्यः vivakvadbhyaḥ
Ablative विवक्वतः vivakvataḥ
विवक्वद्भ्याम् vivakvadbhyām
विवक्वद्भ्यः vivakvadbhyaḥ
Genitive विवक्वतः vivakvataḥ
विवक्वतोः vivakvatoḥ
विवक्वताम् vivakvatām
Locative विवक्वति vivakvati
विवक्वतोः vivakvatoḥ
विवक्वत्सु vivakvatsu