| Singular | Dual | Plural |
Nominativo |
विवक्वान्
vivakvān
|
विवक्वन्तौ
vivakvantau
|
विवक्वन्तः
vivakvantaḥ
|
Vocativo |
विवक्वन्
vivakvan
|
विवक्वन्तौ
vivakvantau
|
विवक्वन्तः
vivakvantaḥ
|
Acusativo |
विवक्वन्तम्
vivakvantam
|
विवक्वन्तौ
vivakvantau
|
विवक्वतः
vivakvataḥ
|
Instrumental |
विवक्वता
vivakvatā
|
विवक्वद्भ्याम्
vivakvadbhyām
|
विवक्वद्भिः
vivakvadbhiḥ
|
Dativo |
विवक्वते
vivakvate
|
विवक्वद्भ्याम्
vivakvadbhyām
|
विवक्वद्भ्यः
vivakvadbhyaḥ
|
Ablativo |
विवक्वतः
vivakvataḥ
|
विवक्वद्भ्याम्
vivakvadbhyām
|
विवक्वद्भ्यः
vivakvadbhyaḥ
|
Genitivo |
विवक्वतः
vivakvataḥ
|
विवक्वतोः
vivakvatoḥ
|
विवक्वताम्
vivakvatām
|
Locativo |
विवक्वति
vivakvati
|
विवक्वतोः
vivakvatoḥ
|
विवक्वत्सु
vivakvatsu
|