Singular | Dual | Plural | |
Nominative |
विवाचनम्
vivācanam |
विवाचने
vivācane |
विवाचनानि
vivācanāni |
Vocative |
विवाचन
vivācana |
विवाचने
vivācane |
विवाचनानि
vivācanāni |
Accusative |
विवाचनम्
vivācanam |
विवाचने
vivācane |
विवाचनानि
vivācanāni |
Instrumental |
विवाचनेन
vivācanena |
विवाचनाभ्याम्
vivācanābhyām |
विवाचनैः
vivācanaiḥ |
Dative |
विवाचनाय
vivācanāya |
विवाचनाभ्याम्
vivācanābhyām |
विवाचनेभ्यः
vivācanebhyaḥ |
Ablative |
विवाचनात्
vivācanāt |
विवाचनाभ्याम्
vivācanābhyām |
विवाचनेभ्यः
vivācanebhyaḥ |
Genitive |
विवाचनस्य
vivācanasya |
विवाचनयोः
vivācanayoḥ |
विवाचनानाम्
vivācanānām |
Locative |
विवाचने
vivācane |
विवाचनयोः
vivācanayoḥ |
विवाचनेषु
vivācaneṣu |