Singular | Dual | Plural | |
Nominativo |
विवाचनम्
vivācanam |
विवाचने
vivācane |
विवाचनानि
vivācanāni |
Vocativo |
विवाचन
vivācana |
विवाचने
vivācane |
विवाचनानि
vivācanāni |
Acusativo |
विवाचनम्
vivācanam |
विवाचने
vivācane |
विवाचनानि
vivācanāni |
Instrumental |
विवाचनेन
vivācanena |
विवाचनाभ्याम्
vivācanābhyām |
विवाचनैः
vivācanaiḥ |
Dativo |
विवाचनाय
vivācanāya |
विवाचनाभ्याम्
vivācanābhyām |
विवाचनेभ्यः
vivācanebhyaḥ |
Ablativo |
विवाचनात्
vivācanāt |
विवाचनाभ्याम्
vivācanābhyām |
विवाचनेभ्यः
vivācanebhyaḥ |
Genitivo |
विवाचनस्य
vivācanasya |
विवाचनयोः
vivācanayoḥ |
विवाचनानाम्
vivācanānām |
Locativo |
विवाचने
vivācane |
विवाचनयोः
vivācanayoḥ |
विवाचनेषु
vivācaneṣu |