Sanskrit tools

Sanskrit declension


Declension of विवञ्चिष्वी vivañciṣvī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative विवञ्चिष्वी vivañciṣvī
विवञ्चिष्व्यौ vivañciṣvyau
विवञ्चिष्व्यः vivañciṣvyaḥ
Vocative विवञ्चिष्वि vivañciṣvi
विवञ्चिष्व्यौ vivañciṣvyau
विवञ्चिष्व्यः vivañciṣvyaḥ
Accusative विवञ्चिष्वीम् vivañciṣvīm
विवञ्चिष्व्यौ vivañciṣvyau
विवञ्चिष्वीः vivañciṣvīḥ
Instrumental विवञ्चिष्व्या vivañciṣvyā
विवञ्चिष्वीभ्याम् vivañciṣvībhyām
विवञ्चिष्वीभिः vivañciṣvībhiḥ
Dative विवञ्चिष्व्यै vivañciṣvyai
विवञ्चिष्वीभ्याम् vivañciṣvībhyām
विवञ्चिष्वीभ्यः vivañciṣvībhyaḥ
Ablative विवञ्चिष्व्याः vivañciṣvyāḥ
विवञ्चिष्वीभ्याम् vivañciṣvībhyām
विवञ्चिष्वीभ्यः vivañciṣvībhyaḥ
Genitive विवञ्चिष्व्याः vivañciṣvyāḥ
विवञ्चिष्व्योः vivañciṣvyoḥ
विवञ्चिष्वीणाम् vivañciṣvīṇām
Locative विवञ्चिष्व्याम् vivañciṣvyām
विवञ्चिष्व्योः vivañciṣvyoḥ
विवञ्चिष्वीषु vivañciṣvīṣu