Sanskrit tools

Sanskrit declension


Declension of विवदिता vivaditā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विवदिता vivaditā
विवदिते vivadite
विवदिताः vivaditāḥ
Vocative विवदिते vivadite
विवदिते vivadite
विवदिताः vivaditāḥ
Accusative विवदिताम् vivaditām
विवदिते vivadite
विवदिताः vivaditāḥ
Instrumental विवदितया vivaditayā
विवदिताभ्याम् vivaditābhyām
विवदिताभिः vivaditābhiḥ
Dative विवदितायै vivaditāyai
विवदिताभ्याम् vivaditābhyām
विवदिताभ्यः vivaditābhyaḥ
Ablative विवदितायाः vivaditāyāḥ
विवदिताभ्याम् vivaditābhyām
विवदिताभ्यः vivaditābhyaḥ
Genitive विवदितायाः vivaditāyāḥ
विवदितयोः vivaditayoḥ
विवदितानाम् vivaditānām
Locative विवदितायाम् vivaditāyām
विवदितयोः vivaditayoḥ
विवदितासु vivaditāsu