Singular | Dual | Plural | |
Nominative |
विवदिता
vivaditā |
विवदिते
vivadite |
विवदिताः
vivaditāḥ |
Vocative |
विवदिते
vivadite |
विवदिते
vivadite |
विवदिताः
vivaditāḥ |
Accusative |
विवदिताम्
vivaditām |
विवदिते
vivadite |
विवदिताः
vivaditāḥ |
Instrumental |
विवदितया
vivaditayā |
विवदिताभ्याम्
vivaditābhyām |
विवदिताभिः
vivaditābhiḥ |
Dative |
विवदितायै
vivaditāyai |
विवदिताभ्याम्
vivaditābhyām |
विवदिताभ्यः
vivaditābhyaḥ |
Ablative |
विवदितायाः
vivaditāyāḥ |
विवदिताभ्याम्
vivaditābhyām |
विवदिताभ्यः
vivaditābhyaḥ |
Genitive |
विवदितायाः
vivaditāyāḥ |
विवदितयोः
vivaditayoḥ |
विवदितानाम्
vivaditānām |
Locative |
विवदितायाम्
vivaditāyām |
विवदितयोः
vivaditayoḥ |
विवदितासु
vivaditāsu |