Herramientas de sánscrito

Declinación del sánscrito


Declinación de विवदिता vivaditā, f.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo विवदिता vivaditā
विवदिते vivadite
विवदिताः vivaditāḥ
Vocativo विवदिते vivadite
विवदिते vivadite
विवदिताः vivaditāḥ
Acusativo विवदिताम् vivaditām
विवदिते vivadite
विवदिताः vivaditāḥ
Instrumental विवदितया vivaditayā
विवदिताभ्याम् vivaditābhyām
विवदिताभिः vivaditābhiḥ
Dativo विवदितायै vivaditāyai
विवदिताभ्याम् vivaditābhyām
विवदिताभ्यः vivaditābhyaḥ
Ablativo विवदितायाः vivaditāyāḥ
विवदिताभ्याम् vivaditābhyām
विवदिताभ्यः vivaditābhyaḥ
Genitivo विवदितायाः vivaditāyāḥ
विवदितयोः vivaditayoḥ
विवदितानाम् vivaditānām
Locativo विवदितायाम् vivaditāyām
विवदितयोः vivaditayoḥ
विवदितासु vivaditāsu