Singular | Dual | Plural | |
Nominativo |
विवदिता
vivaditā |
विवदिते
vivadite |
विवदिताः
vivaditāḥ |
Vocativo |
विवदिते
vivadite |
विवदिते
vivadite |
विवदिताः
vivaditāḥ |
Acusativo |
विवदिताम्
vivaditām |
विवदिते
vivadite |
विवदिताः
vivaditāḥ |
Instrumental |
विवदितया
vivaditayā |
विवदिताभ्याम्
vivaditābhyām |
विवदिताभिः
vivaditābhiḥ |
Dativo |
विवदितायै
vivaditāyai |
विवदिताभ्याम्
vivaditābhyām |
विवदिताभ्यः
vivaditābhyaḥ |
Ablativo |
विवदितायाः
vivaditāyāḥ |
विवदिताभ्याम्
vivaditābhyām |
विवदिताभ्यः
vivaditābhyaḥ |
Genitivo |
विवदितायाः
vivaditāyāḥ |
विवदितयोः
vivaditayoḥ |
विवदितानाम्
vivaditānām |
Locativo |
विवदितायाम्
vivaditāyām |
विवदितयोः
vivaditayoḥ |
विवदितासु
vivaditāsu |