Sanskrit tools

Sanskrit declension


Declension of विवादचिन्तामणि vivādacintāmaṇi, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विवादचिन्तामणिः vivādacintāmaṇiḥ
विवादचिन्तामणी vivādacintāmaṇī
विवादचिन्तामणयः vivādacintāmaṇayaḥ
Vocative विवादचिन्तामणे vivādacintāmaṇe
विवादचिन्तामणी vivādacintāmaṇī
विवादचिन्तामणयः vivādacintāmaṇayaḥ
Accusative विवादचिन्तामणिम् vivādacintāmaṇim
विवादचिन्तामणी vivādacintāmaṇī
विवादचिन्तामणीन् vivādacintāmaṇīn
Instrumental विवादचिन्तामणिना vivādacintāmaṇinā
विवादचिन्तामणिभ्याम् vivādacintāmaṇibhyām
विवादचिन्तामणिभिः vivādacintāmaṇibhiḥ
Dative विवादचिन्तामणये vivādacintāmaṇaye
विवादचिन्तामणिभ्याम् vivādacintāmaṇibhyām
विवादचिन्तामणिभ्यः vivādacintāmaṇibhyaḥ
Ablative विवादचिन्तामणेः vivādacintāmaṇeḥ
विवादचिन्तामणिभ्याम् vivādacintāmaṇibhyām
विवादचिन्तामणिभ्यः vivādacintāmaṇibhyaḥ
Genitive विवादचिन्तामणेः vivādacintāmaṇeḥ
विवादचिन्तामण्योः vivādacintāmaṇyoḥ
विवादचिन्तामणीनाम् vivādacintāmaṇīnām
Locative विवादचिन्तामणौ vivādacintāmaṇau
विवादचिन्तामण्योः vivādacintāmaṇyoḥ
विवादचिन्तामणिषु vivādacintāmaṇiṣu