| Singular | Dual | Plural |
Nominative |
विवादचिन्तामणिः
vivādacintāmaṇiḥ
|
विवादचिन्तामणी
vivādacintāmaṇī
|
विवादचिन्तामणयः
vivādacintāmaṇayaḥ
|
Vocative |
विवादचिन्तामणे
vivādacintāmaṇe
|
विवादचिन्तामणी
vivādacintāmaṇī
|
विवादचिन्तामणयः
vivādacintāmaṇayaḥ
|
Accusative |
विवादचिन्तामणिम्
vivādacintāmaṇim
|
विवादचिन्तामणी
vivādacintāmaṇī
|
विवादचिन्तामणीन्
vivādacintāmaṇīn
|
Instrumental |
विवादचिन्तामणिना
vivādacintāmaṇinā
|
विवादचिन्तामणिभ्याम्
vivādacintāmaṇibhyām
|
विवादचिन्तामणिभिः
vivādacintāmaṇibhiḥ
|
Dative |
विवादचिन्तामणये
vivādacintāmaṇaye
|
विवादचिन्तामणिभ्याम्
vivādacintāmaṇibhyām
|
विवादचिन्तामणिभ्यः
vivādacintāmaṇibhyaḥ
|
Ablative |
विवादचिन्तामणेः
vivādacintāmaṇeḥ
|
विवादचिन्तामणिभ्याम्
vivādacintāmaṇibhyām
|
विवादचिन्तामणिभ्यः
vivādacintāmaṇibhyaḥ
|
Genitive |
विवादचिन्तामणेः
vivādacintāmaṇeḥ
|
विवादचिन्तामण्योः
vivādacintāmaṇyoḥ
|
विवादचिन्तामणीनाम्
vivādacintāmaṇīnām
|
Locative |
विवादचिन्तामणौ
vivādacintāmaṇau
|
विवादचिन्तामण्योः
vivādacintāmaṇyoḥ
|
विवादचिन्तामणिषु
vivādacintāmaṇiṣu
|