| Singular | Dual | Plural |
Nominativo |
विवादचिन्तामणिः
vivādacintāmaṇiḥ
|
विवादचिन्तामणी
vivādacintāmaṇī
|
विवादचिन्तामणयः
vivādacintāmaṇayaḥ
|
Vocativo |
विवादचिन्तामणे
vivādacintāmaṇe
|
विवादचिन्तामणी
vivādacintāmaṇī
|
विवादचिन्तामणयः
vivādacintāmaṇayaḥ
|
Acusativo |
विवादचिन्तामणिम्
vivādacintāmaṇim
|
विवादचिन्तामणी
vivādacintāmaṇī
|
विवादचिन्तामणीन्
vivādacintāmaṇīn
|
Instrumental |
विवादचिन्तामणिना
vivādacintāmaṇinā
|
विवादचिन्तामणिभ्याम्
vivādacintāmaṇibhyām
|
विवादचिन्तामणिभिः
vivādacintāmaṇibhiḥ
|
Dativo |
विवादचिन्तामणये
vivādacintāmaṇaye
|
विवादचिन्तामणिभ्याम्
vivādacintāmaṇibhyām
|
विवादचिन्तामणिभ्यः
vivādacintāmaṇibhyaḥ
|
Ablativo |
विवादचिन्तामणेः
vivādacintāmaṇeḥ
|
विवादचिन्तामणिभ्याम्
vivādacintāmaṇibhyām
|
विवादचिन्तामणिभ्यः
vivādacintāmaṇibhyaḥ
|
Genitivo |
विवादचिन्तामणेः
vivādacintāmaṇeḥ
|
विवादचिन्तामण्योः
vivādacintāmaṇyoḥ
|
विवादचिन्तामणीनाम्
vivādacintāmaṇīnām
|
Locativo |
विवादचिन्तामणौ
vivādacintāmaṇau
|
विवादचिन्तामण्योः
vivādacintāmaṇyoḥ
|
विवादचिन्तामणिषु
vivādacintāmaṇiṣu
|