Sanskrit tools

Sanskrit declension


Declension of विवादताण्डव vivādatāṇḍava, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विवादताण्डवम् vivādatāṇḍavam
विवादताण्डवे vivādatāṇḍave
विवादताण्डवानि vivādatāṇḍavāni
Vocative विवादताण्डव vivādatāṇḍava
विवादताण्डवे vivādatāṇḍave
विवादताण्डवानि vivādatāṇḍavāni
Accusative विवादताण्डवम् vivādatāṇḍavam
विवादताण्डवे vivādatāṇḍave
विवादताण्डवानि vivādatāṇḍavāni
Instrumental विवादताण्डवेन vivādatāṇḍavena
विवादताण्डवाभ्याम् vivādatāṇḍavābhyām
विवादताण्डवैः vivādatāṇḍavaiḥ
Dative विवादताण्डवाय vivādatāṇḍavāya
विवादताण्डवाभ्याम् vivādatāṇḍavābhyām
विवादताण्डवेभ्यः vivādatāṇḍavebhyaḥ
Ablative विवादताण्डवात् vivādatāṇḍavāt
विवादताण्डवाभ्याम् vivādatāṇḍavābhyām
विवादताण्डवेभ्यः vivādatāṇḍavebhyaḥ
Genitive विवादताण्डवस्य vivādatāṇḍavasya
विवादताण्डवयोः vivādatāṇḍavayoḥ
विवादताण्डवानाम् vivādatāṇḍavānām
Locative विवादताण्डवे vivādatāṇḍave
विवादताण्डवयोः vivādatāṇḍavayoḥ
विवादताण्डवेषु vivādatāṇḍaveṣu