| Singular | Dual | Plural |
Nominativo |
विवादताण्डवम्
vivādatāṇḍavam
|
विवादताण्डवे
vivādatāṇḍave
|
विवादताण्डवानि
vivādatāṇḍavāni
|
Vocativo |
विवादताण्डव
vivādatāṇḍava
|
विवादताण्डवे
vivādatāṇḍave
|
विवादताण्डवानि
vivādatāṇḍavāni
|
Acusativo |
विवादताण्डवम्
vivādatāṇḍavam
|
विवादताण्डवे
vivādatāṇḍave
|
विवादताण्डवानि
vivādatāṇḍavāni
|
Instrumental |
विवादताण्डवेन
vivādatāṇḍavena
|
विवादताण्डवाभ्याम्
vivādatāṇḍavābhyām
|
विवादताण्डवैः
vivādatāṇḍavaiḥ
|
Dativo |
विवादताण्डवाय
vivādatāṇḍavāya
|
विवादताण्डवाभ्याम्
vivādatāṇḍavābhyām
|
विवादताण्डवेभ्यः
vivādatāṇḍavebhyaḥ
|
Ablativo |
विवादताण्डवात्
vivādatāṇḍavāt
|
विवादताण्डवाभ्याम्
vivādatāṇḍavābhyām
|
विवादताण्डवेभ्यः
vivādatāṇḍavebhyaḥ
|
Genitivo |
विवादताण्डवस्य
vivādatāṇḍavasya
|
विवादताण्डवयोः
vivādatāṇḍavayoḥ
|
विवादताण्डवानाम्
vivādatāṇḍavānām
|
Locativo |
विवादताण्डवे
vivādatāṇḍave
|
विवादताण्डवयोः
vivādatāṇḍavayoḥ
|
विवादताण्डवेषु
vivādatāṇḍaveṣu
|