Sanskrit tools

Sanskrit declension


Declension of विवादभङ्गार्णव vivādabhaṅgārṇava, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विवादभङ्गार्णवः vivādabhaṅgārṇavaḥ
विवादभङ्गार्णवौ vivādabhaṅgārṇavau
विवादभङ्गार्णवाः vivādabhaṅgārṇavāḥ
Vocative विवादभङ्गार्णव vivādabhaṅgārṇava
विवादभङ्गार्णवौ vivādabhaṅgārṇavau
विवादभङ्गार्णवाः vivādabhaṅgārṇavāḥ
Accusative विवादभङ्गार्णवम् vivādabhaṅgārṇavam
विवादभङ्गार्णवौ vivādabhaṅgārṇavau
विवादभङ्गार्णवान् vivādabhaṅgārṇavān
Instrumental विवादभङ्गार्णवेन vivādabhaṅgārṇavena
विवादभङ्गार्णवाभ्याम् vivādabhaṅgārṇavābhyām
विवादभङ्गार्णवैः vivādabhaṅgārṇavaiḥ
Dative विवादभङ्गार्णवाय vivādabhaṅgārṇavāya
विवादभङ्गार्णवाभ्याम् vivādabhaṅgārṇavābhyām
विवादभङ्गार्णवेभ्यः vivādabhaṅgārṇavebhyaḥ
Ablative विवादभङ्गार्णवात् vivādabhaṅgārṇavāt
विवादभङ्गार्णवाभ्याम् vivādabhaṅgārṇavābhyām
विवादभङ्गार्णवेभ्यः vivādabhaṅgārṇavebhyaḥ
Genitive विवादभङ्गार्णवस्य vivādabhaṅgārṇavasya
विवादभङ्गार्णवयोः vivādabhaṅgārṇavayoḥ
विवादभङ्गार्णवानाम् vivādabhaṅgārṇavānām
Locative विवादभङ्गार्णवे vivādabhaṅgārṇave
विवादभङ्गार्णवयोः vivādabhaṅgārṇavayoḥ
विवादभङ्गार्णवेषु vivādabhaṅgārṇaveṣu