| Singular | Dual | Plural |
Nominativo |
विवादभङ्गार्णवः
vivādabhaṅgārṇavaḥ
|
विवादभङ्गार्णवौ
vivādabhaṅgārṇavau
|
विवादभङ्गार्णवाः
vivādabhaṅgārṇavāḥ
|
Vocativo |
विवादभङ्गार्णव
vivādabhaṅgārṇava
|
विवादभङ्गार्णवौ
vivādabhaṅgārṇavau
|
विवादभङ्गार्णवाः
vivādabhaṅgārṇavāḥ
|
Acusativo |
विवादभङ्गार्णवम्
vivādabhaṅgārṇavam
|
विवादभङ्गार्णवौ
vivādabhaṅgārṇavau
|
विवादभङ्गार्णवान्
vivādabhaṅgārṇavān
|
Instrumental |
विवादभङ्गार्णवेन
vivādabhaṅgārṇavena
|
विवादभङ्गार्णवाभ्याम्
vivādabhaṅgārṇavābhyām
|
विवादभङ्गार्णवैः
vivādabhaṅgārṇavaiḥ
|
Dativo |
विवादभङ्गार्णवाय
vivādabhaṅgārṇavāya
|
विवादभङ्गार्णवाभ्याम्
vivādabhaṅgārṇavābhyām
|
विवादभङ्गार्णवेभ्यः
vivādabhaṅgārṇavebhyaḥ
|
Ablativo |
विवादभङ्गार्णवात्
vivādabhaṅgārṇavāt
|
विवादभङ्गार्णवाभ्याम्
vivādabhaṅgārṇavābhyām
|
विवादभङ्गार्णवेभ्यः
vivādabhaṅgārṇavebhyaḥ
|
Genitivo |
विवादभङ्गार्णवस्य
vivādabhaṅgārṇavasya
|
विवादभङ्गार्णवयोः
vivādabhaṅgārṇavayoḥ
|
विवादभङ्गार्णवानाम्
vivādabhaṅgārṇavānām
|
Locativo |
विवादभङ्गार्णवे
vivādabhaṅgārṇave
|
विवादभङ्गार्णवयोः
vivādabhaṅgārṇavayoḥ
|
विवादभङ्गार्णवेषु
vivādabhaṅgārṇaveṣu
|