Sanskrit tools

Sanskrit declension


Declension of विवादभीरु vivādabhīru, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विवादभीरुः vivādabhīruḥ
विवादभीरू vivādabhīrū
विवादभीरवः vivādabhīravaḥ
Vocative विवादभीरो vivādabhīro
विवादभीरू vivādabhīrū
विवादभीरवः vivādabhīravaḥ
Accusative विवादभीरुम् vivādabhīrum
विवादभीरू vivādabhīrū
विवादभीरून् vivādabhīrūn
Instrumental विवादभीरुणा vivādabhīruṇā
विवादभीरुभ्याम् vivādabhīrubhyām
विवादभीरुभिः vivādabhīrubhiḥ
Dative विवादभीरवे vivādabhīrave
विवादभीरुभ्याम् vivādabhīrubhyām
विवादभीरुभ्यः vivādabhīrubhyaḥ
Ablative विवादभीरोः vivādabhīroḥ
विवादभीरुभ्याम् vivādabhīrubhyām
विवादभीरुभ्यः vivādabhīrubhyaḥ
Genitive विवादभीरोः vivādabhīroḥ
विवादभीर्वोः vivādabhīrvoḥ
विवादभीरूणाम् vivādabhīrūṇām
Locative विवादभीरौ vivādabhīrau
विवादभीर्वोः vivādabhīrvoḥ
विवादभीरुषु vivādabhīruṣu