| Singular | Dual | Plural |
Nominative |
विवादभीरुः
vivādabhīruḥ
|
विवादभीरू
vivādabhīrū
|
विवादभीरवः
vivādabhīravaḥ
|
Vocative |
विवादभीरो
vivādabhīro
|
विवादभीरू
vivādabhīrū
|
विवादभीरवः
vivādabhīravaḥ
|
Accusative |
विवादभीरुम्
vivādabhīrum
|
विवादभीरू
vivādabhīrū
|
विवादभीरून्
vivādabhīrūn
|
Instrumental |
विवादभीरुणा
vivādabhīruṇā
|
विवादभीरुभ्याम्
vivādabhīrubhyām
|
विवादभीरुभिः
vivādabhīrubhiḥ
|
Dative |
विवादभीरवे
vivādabhīrave
|
विवादभीरुभ्याम्
vivādabhīrubhyām
|
विवादभीरुभ्यः
vivādabhīrubhyaḥ
|
Ablative |
विवादभीरोः
vivādabhīroḥ
|
विवादभीरुभ्याम्
vivādabhīrubhyām
|
विवादभीरुभ्यः
vivādabhīrubhyaḥ
|
Genitive |
विवादभीरोः
vivādabhīroḥ
|
विवादभीर्वोः
vivādabhīrvoḥ
|
विवादभीरूणाम्
vivādabhīrūṇām
|
Locative |
विवादभीरौ
vivādabhīrau
|
विवादभीर्वोः
vivādabhīrvoḥ
|
विवादभीरुषु
vivādabhīruṣu
|