| Singular | Dual | Plural |
Nominativo |
विवादभीरुः
vivādabhīruḥ
|
विवादभीरू
vivādabhīrū
|
विवादभीरवः
vivādabhīravaḥ
|
Vocativo |
विवादभीरो
vivādabhīro
|
विवादभीरू
vivādabhīrū
|
विवादभीरवः
vivādabhīravaḥ
|
Acusativo |
विवादभीरुम्
vivādabhīrum
|
विवादभीरू
vivādabhīrū
|
विवादभीरून्
vivādabhīrūn
|
Instrumental |
विवादभीरुणा
vivādabhīruṇā
|
विवादभीरुभ्याम्
vivādabhīrubhyām
|
विवादभीरुभिः
vivādabhīrubhiḥ
|
Dativo |
विवादभीरवे
vivādabhīrave
|
विवादभीरुभ्याम्
vivādabhīrubhyām
|
विवादभीरुभ्यः
vivādabhīrubhyaḥ
|
Ablativo |
विवादभीरोः
vivādabhīroḥ
|
विवादभीरुभ्याम्
vivādabhīrubhyām
|
विवादभीरुभ्यः
vivādabhīrubhyaḥ
|
Genitivo |
विवादभीरोः
vivādabhīroḥ
|
विवादभीर्वोः
vivādabhīrvoḥ
|
विवादभीरूणाम्
vivādabhīrūṇām
|
Locativo |
विवादभीरौ
vivādabhīrau
|
विवादभीर्वोः
vivādabhīrvoḥ
|
विवादभीरुषु
vivādabhīruṣu
|