Singular | Dual | Plural | |
Nominative |
विवादभीरुः
vivādabhīruḥ |
विवादभीरू
vivādabhīrū |
विवादभीरवः
vivādabhīravaḥ |
Vocative |
विवादभीरो
vivādabhīro |
विवादभीरू
vivādabhīrū |
विवादभीरवः
vivādabhīravaḥ |
Accusative |
विवादभीरुम्
vivādabhīrum |
विवादभीरू
vivādabhīrū |
विवादभीरूः
vivādabhīrūḥ |
Instrumental |
विवादभीर्वा
vivādabhīrvā |
विवादभीरुभ्याम्
vivādabhīrubhyām |
विवादभीरुभिः
vivādabhīrubhiḥ |
Dative |
विवादभीरवे
vivādabhīrave विवादभीर्वै vivādabhīrvai |
विवादभीरुभ्याम्
vivādabhīrubhyām |
विवादभीरुभ्यः
vivādabhīrubhyaḥ |
Ablative |
विवादभीरोः
vivādabhīroḥ विवादभीर्वाः vivādabhīrvāḥ |
विवादभीरुभ्याम्
vivādabhīrubhyām |
विवादभीरुभ्यः
vivādabhīrubhyaḥ |
Genitive |
विवादभीरोः
vivādabhīroḥ विवादभीर्वाः vivādabhīrvāḥ |
विवादभीर्वोः
vivādabhīrvoḥ |
विवादभीरूणाम्
vivādabhīrūṇām |
Locative |
विवादभीरौ
vivādabhīrau विवादभीर्वाम् vivādabhīrvām |
विवादभीर्वोः
vivādabhīrvoḥ |
विवादभीरुषु
vivādabhīruṣu |