Singular | Dual | Plural | |
Nominativo |
विवादभीरुः
vivādabhīruḥ |
विवादभीरू
vivādabhīrū |
विवादभीरवः
vivādabhīravaḥ |
Vocativo |
विवादभीरो
vivādabhīro |
विवादभीरू
vivādabhīrū |
विवादभीरवः
vivādabhīravaḥ |
Acusativo |
विवादभीरुम्
vivādabhīrum |
विवादभीरू
vivādabhīrū |
विवादभीरूः
vivādabhīrūḥ |
Instrumental |
विवादभीर्वा
vivādabhīrvā |
विवादभीरुभ्याम्
vivādabhīrubhyām |
विवादभीरुभिः
vivādabhīrubhiḥ |
Dativo |
विवादभीरवे
vivādabhīrave विवादभीर्वै vivādabhīrvai |
विवादभीरुभ्याम्
vivādabhīrubhyām |
विवादभीरुभ्यः
vivādabhīrubhyaḥ |
Ablativo |
विवादभीरोः
vivādabhīroḥ विवादभीर्वाः vivādabhīrvāḥ |
विवादभीरुभ्याम्
vivādabhīrubhyām |
विवादभीरुभ्यः
vivādabhīrubhyaḥ |
Genitivo |
विवादभीरोः
vivādabhīroḥ विवादभीर्वाः vivādabhīrvāḥ |
विवादभीर्वोः
vivādabhīrvoḥ |
विवादभीरूणाम्
vivādabhīrūṇām |
Locativo |
विवादभीरौ
vivādabhīrau विवादभीर्वाम् vivādabhīrvām |
विवादभीर्वोः
vivādabhīrvoḥ |
विवादभीरुषु
vivādabhīruṣu |