Sanskrit tools

Sanskrit declension


Declension of विवादभीरु vivādabhīru, n.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विवादभीरु vivādabhīru
विवादभीरुणी vivādabhīruṇī
विवादभीरूणि vivādabhīrūṇi
Vocative विवादभीरो vivādabhīro
विवादभीरु vivādabhīru
विवादभीरुणी vivādabhīruṇī
विवादभीरूणि vivādabhīrūṇi
Accusative विवादभीरु vivādabhīru
विवादभीरुणी vivādabhīruṇī
विवादभीरूणि vivādabhīrūṇi
Instrumental विवादभीरुणा vivādabhīruṇā
विवादभीरुभ्याम् vivādabhīrubhyām
विवादभीरुभिः vivādabhīrubhiḥ
Dative विवादभीरुणे vivādabhīruṇe
विवादभीरुभ्याम् vivādabhīrubhyām
विवादभीरुभ्यः vivādabhīrubhyaḥ
Ablative विवादभीरुणः vivādabhīruṇaḥ
विवादभीरुभ्याम् vivādabhīrubhyām
विवादभीरुभ्यः vivādabhīrubhyaḥ
Genitive विवादभीरुणः vivādabhīruṇaḥ
विवादभीरुणोः vivādabhīruṇoḥ
विवादभीरूणाम् vivādabhīrūṇām
Locative विवादभीरुणि vivādabhīruṇi
विवादभीरुणोः vivādabhīruṇoḥ
विवादभीरुषु vivādabhīruṣu