Singular | Dual | Plural | |
Nominativo |
विवादभीरु
vivādabhīru |
विवादभीरुणी
vivādabhīruṇī |
विवादभीरूणि
vivādabhīrūṇi |
Vocativo |
विवादभीरो
vivādabhīro विवादभीरु vivādabhīru |
विवादभीरुणी
vivādabhīruṇī |
विवादभीरूणि
vivādabhīrūṇi |
Acusativo |
विवादभीरु
vivādabhīru |
विवादभीरुणी
vivādabhīruṇī |
विवादभीरूणि
vivādabhīrūṇi |
Instrumental |
विवादभीरुणा
vivādabhīruṇā |
विवादभीरुभ्याम्
vivādabhīrubhyām |
विवादभीरुभिः
vivādabhīrubhiḥ |
Dativo |
विवादभीरुणे
vivādabhīruṇe |
विवादभीरुभ्याम्
vivādabhīrubhyām |
विवादभीरुभ्यः
vivādabhīrubhyaḥ |
Ablativo |
विवादभीरुणः
vivādabhīruṇaḥ |
विवादभीरुभ्याम्
vivādabhīrubhyām |
विवादभीरुभ्यः
vivādabhīrubhyaḥ |
Genitivo |
विवादभीरुणः
vivādabhīruṇaḥ |
विवादभीरुणोः
vivādabhīruṇoḥ |
विवादभीरूणाम्
vivādabhīrūṇām |
Locativo |
विवादभीरुणि
vivādabhīruṇi |
विवादभीरुणोः
vivādabhīruṇoḥ |
विवादभीरुषु
vivādabhīruṣu |