Sanskrit tools

Sanskrit declension


Declension of विवादसिन्धु vivādasindhu, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विवादसिन्धुः vivādasindhuḥ
विवादसिन्धू vivādasindhū
विवादसिन्धवः vivādasindhavaḥ
Vocative विवादसिन्धो vivādasindho
विवादसिन्धू vivādasindhū
विवादसिन्धवः vivādasindhavaḥ
Accusative विवादसिन्धुम् vivādasindhum
विवादसिन्धू vivādasindhū
विवादसिन्धून् vivādasindhūn
Instrumental विवादसिन्धुना vivādasindhunā
विवादसिन्धुभ्याम् vivādasindhubhyām
विवादसिन्धुभिः vivādasindhubhiḥ
Dative विवादसिन्धवे vivādasindhave
विवादसिन्धुभ्याम् vivādasindhubhyām
विवादसिन्धुभ्यः vivādasindhubhyaḥ
Ablative विवादसिन्धोः vivādasindhoḥ
विवादसिन्धुभ्याम् vivādasindhubhyām
विवादसिन्धुभ्यः vivādasindhubhyaḥ
Genitive विवादसिन्धोः vivādasindhoḥ
विवादसिन्ध्वोः vivādasindhvoḥ
विवादसिन्धूनाम् vivādasindhūnām
Locative विवादसिन्धौ vivādasindhau
विवादसिन्ध्वोः vivādasindhvoḥ
विवादसिन्धुषु vivādasindhuṣu