| Singular | Dual | Plural |
Nominativo |
विवादसिन्धुः
vivādasindhuḥ
|
विवादसिन्धू
vivādasindhū
|
विवादसिन्धवः
vivādasindhavaḥ
|
Vocativo |
विवादसिन्धो
vivādasindho
|
विवादसिन्धू
vivādasindhū
|
विवादसिन्धवः
vivādasindhavaḥ
|
Acusativo |
विवादसिन्धुम्
vivādasindhum
|
विवादसिन्धू
vivādasindhū
|
विवादसिन्धून्
vivādasindhūn
|
Instrumental |
विवादसिन्धुना
vivādasindhunā
|
विवादसिन्धुभ्याम्
vivādasindhubhyām
|
विवादसिन्धुभिः
vivādasindhubhiḥ
|
Dativo |
विवादसिन्धवे
vivādasindhave
|
विवादसिन्धुभ्याम्
vivādasindhubhyām
|
विवादसिन्धुभ्यः
vivādasindhubhyaḥ
|
Ablativo |
विवादसिन्धोः
vivādasindhoḥ
|
विवादसिन्धुभ्याम्
vivādasindhubhyām
|
विवादसिन्धुभ्यः
vivādasindhubhyaḥ
|
Genitivo |
विवादसिन्धोः
vivādasindhoḥ
|
विवादसिन्ध्वोः
vivādasindhvoḥ
|
विवादसिन्धूनाम्
vivādasindhūnām
|
Locativo |
विवादसिन्धौ
vivādasindhau
|
विवादसिन्ध्वोः
vivādasindhvoḥ
|
विवादसिन्धुषु
vivādasindhuṣu
|