| Singular | Dual | Plural |
Nominative |
विवादाध्यासिता
vivādādhyāsitā
|
विवादाध्यासिते
vivādādhyāsite
|
विवादाध्यासिताः
vivādādhyāsitāḥ
|
Vocative |
विवादाध्यासिते
vivādādhyāsite
|
विवादाध्यासिते
vivādādhyāsite
|
विवादाध्यासिताः
vivādādhyāsitāḥ
|
Accusative |
विवादाध्यासिताम्
vivādādhyāsitām
|
विवादाध्यासिते
vivādādhyāsite
|
विवादाध्यासिताः
vivādādhyāsitāḥ
|
Instrumental |
विवादाध्यासितया
vivādādhyāsitayā
|
विवादाध्यासिताभ्याम्
vivādādhyāsitābhyām
|
विवादाध्यासिताभिः
vivādādhyāsitābhiḥ
|
Dative |
विवादाध्यासितायै
vivādādhyāsitāyai
|
विवादाध्यासिताभ्याम्
vivādādhyāsitābhyām
|
विवादाध्यासिताभ्यः
vivādādhyāsitābhyaḥ
|
Ablative |
विवादाध्यासितायाः
vivādādhyāsitāyāḥ
|
विवादाध्यासिताभ्याम्
vivādādhyāsitābhyām
|
विवादाध्यासिताभ्यः
vivādādhyāsitābhyaḥ
|
Genitive |
विवादाध्यासितायाः
vivādādhyāsitāyāḥ
|
विवादाध्यासितयोः
vivādādhyāsitayoḥ
|
विवादाध्यासितानाम्
vivādādhyāsitānām
|
Locative |
विवादाध्यासितायाम्
vivādādhyāsitāyām
|
विवादाध्यासितयोः
vivādādhyāsitayoḥ
|
विवादाध्यासितासु
vivādādhyāsitāsu
|