Sanskrit tools

Sanskrit declension


Declension of विवादाध्यासिता vivādādhyāsitā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विवादाध्यासिता vivādādhyāsitā
विवादाध्यासिते vivādādhyāsite
विवादाध्यासिताः vivādādhyāsitāḥ
Vocative विवादाध्यासिते vivādādhyāsite
विवादाध्यासिते vivādādhyāsite
विवादाध्यासिताः vivādādhyāsitāḥ
Accusative विवादाध्यासिताम् vivādādhyāsitām
विवादाध्यासिते vivādādhyāsite
विवादाध्यासिताः vivādādhyāsitāḥ
Instrumental विवादाध्यासितया vivādādhyāsitayā
विवादाध्यासिताभ्याम् vivādādhyāsitābhyām
विवादाध्यासिताभिः vivādādhyāsitābhiḥ
Dative विवादाध्यासितायै vivādādhyāsitāyai
विवादाध्यासिताभ्याम् vivādādhyāsitābhyām
विवादाध्यासिताभ्यः vivādādhyāsitābhyaḥ
Ablative विवादाध्यासितायाः vivādādhyāsitāyāḥ
विवादाध्यासिताभ्याम् vivādādhyāsitābhyām
विवादाध्यासिताभ्यः vivādādhyāsitābhyaḥ
Genitive विवादाध्यासितायाः vivādādhyāsitāyāḥ
विवादाध्यासितयोः vivādādhyāsitayoḥ
विवादाध्यासितानाम् vivādādhyāsitānām
Locative विवादाध्यासितायाम् vivādādhyāsitāyām
विवादाध्यासितयोः vivādādhyāsitayoḥ
विवादाध्यासितासु vivādādhyāsitāsu