| Singular | Dual | Plural |
Nominativo |
विवादाध्यासिता
vivādādhyāsitā
|
विवादाध्यासिते
vivādādhyāsite
|
विवादाध्यासिताः
vivādādhyāsitāḥ
|
Vocativo |
विवादाध्यासिते
vivādādhyāsite
|
विवादाध्यासिते
vivādādhyāsite
|
विवादाध्यासिताः
vivādādhyāsitāḥ
|
Acusativo |
विवादाध्यासिताम्
vivādādhyāsitām
|
विवादाध्यासिते
vivādādhyāsite
|
विवादाध्यासिताः
vivādādhyāsitāḥ
|
Instrumental |
विवादाध्यासितया
vivādādhyāsitayā
|
विवादाध्यासिताभ्याम्
vivādādhyāsitābhyām
|
विवादाध्यासिताभिः
vivādādhyāsitābhiḥ
|
Dativo |
विवादाध्यासितायै
vivādādhyāsitāyai
|
विवादाध्यासिताभ्याम्
vivādādhyāsitābhyām
|
विवादाध्यासिताभ्यः
vivādādhyāsitābhyaḥ
|
Ablativo |
विवादाध्यासितायाः
vivādādhyāsitāyāḥ
|
विवादाध्यासिताभ्याम्
vivādādhyāsitābhyām
|
विवादाध्यासिताभ्यः
vivādādhyāsitābhyaḥ
|
Genitivo |
विवादाध्यासितायाः
vivādādhyāsitāyāḥ
|
विवादाध्यासितयोः
vivādādhyāsitayoḥ
|
विवादाध्यासितानाम्
vivādādhyāsitānām
|
Locativo |
विवादाध्यासितायाम्
vivādādhyāsitāyām
|
विवादाध्यासितयोः
vivādādhyāsitayoḥ
|
विवादाध्यासितासु
vivādādhyāsitāsu
|