| Singular | Dual | Plural |
Nominative |
विवादानुगता
vivādānugatā
|
विवादानुगते
vivādānugate
|
विवादानुगताः
vivādānugatāḥ
|
Vocative |
विवादानुगते
vivādānugate
|
विवादानुगते
vivādānugate
|
विवादानुगताः
vivādānugatāḥ
|
Accusative |
विवादानुगताम्
vivādānugatām
|
विवादानुगते
vivādānugate
|
विवादानुगताः
vivādānugatāḥ
|
Instrumental |
विवादानुगतया
vivādānugatayā
|
विवादानुगताभ्याम्
vivādānugatābhyām
|
विवादानुगताभिः
vivādānugatābhiḥ
|
Dative |
विवादानुगतायै
vivādānugatāyai
|
विवादानुगताभ्याम्
vivādānugatābhyām
|
विवादानुगताभ्यः
vivādānugatābhyaḥ
|
Ablative |
विवादानुगतायाः
vivādānugatāyāḥ
|
विवादानुगताभ्याम्
vivādānugatābhyām
|
विवादानुगताभ्यः
vivādānugatābhyaḥ
|
Genitive |
विवादानुगतायाः
vivādānugatāyāḥ
|
विवादानुगतयोः
vivādānugatayoḥ
|
विवादानुगतानाम्
vivādānugatānām
|
Locative |
विवादानुगतायाम्
vivādānugatāyām
|
विवादानुगतयोः
vivādānugatayoḥ
|
विवादानुगतासु
vivādānugatāsu
|