Sanskrit tools

Sanskrit declension


Declension of विवादानुगता vivādānugatā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विवादानुगता vivādānugatā
विवादानुगते vivādānugate
विवादानुगताः vivādānugatāḥ
Vocative विवादानुगते vivādānugate
विवादानुगते vivādānugate
विवादानुगताः vivādānugatāḥ
Accusative विवादानुगताम् vivādānugatām
विवादानुगते vivādānugate
विवादानुगताः vivādānugatāḥ
Instrumental विवादानुगतया vivādānugatayā
विवादानुगताभ्याम् vivādānugatābhyām
विवादानुगताभिः vivādānugatābhiḥ
Dative विवादानुगतायै vivādānugatāyai
विवादानुगताभ्याम् vivādānugatābhyām
विवादानुगताभ्यः vivādānugatābhyaḥ
Ablative विवादानुगतायाः vivādānugatāyāḥ
विवादानुगताभ्याम् vivādānugatābhyām
विवादानुगताभ्यः vivādānugatābhyaḥ
Genitive विवादानुगतायाः vivādānugatāyāḥ
विवादानुगतयोः vivādānugatayoḥ
विवादानुगतानाम् vivādānugatānām
Locative विवादानुगतायाम् vivādānugatāyām
विवादानुगतयोः vivādānugatayoḥ
विवादानुगतासु vivādānugatāsu