| Singular | Dual | Plural |
Nominativo |
विवादानुगता
vivādānugatā
|
विवादानुगते
vivādānugate
|
विवादानुगताः
vivādānugatāḥ
|
Vocativo |
विवादानुगते
vivādānugate
|
विवादानुगते
vivādānugate
|
विवादानुगताः
vivādānugatāḥ
|
Acusativo |
विवादानुगताम्
vivādānugatām
|
विवादानुगते
vivādānugate
|
विवादानुगताः
vivādānugatāḥ
|
Instrumental |
विवादानुगतया
vivādānugatayā
|
विवादानुगताभ्याम्
vivādānugatābhyām
|
विवादानुगताभिः
vivādānugatābhiḥ
|
Dativo |
विवादानुगतायै
vivādānugatāyai
|
विवादानुगताभ्याम्
vivādānugatābhyām
|
विवादानुगताभ्यः
vivādānugatābhyaḥ
|
Ablativo |
विवादानुगतायाः
vivādānugatāyāḥ
|
विवादानुगताभ्याम्
vivādānugatābhyām
|
विवादानुगताभ्यः
vivādānugatābhyaḥ
|
Genitivo |
विवादानुगतायाः
vivādānugatāyāḥ
|
विवादानुगतयोः
vivādānugatayoḥ
|
विवादानुगतानाम्
vivādānugatānām
|
Locativo |
विवादानुगतायाम्
vivādānugatāyām
|
विवादानुगतयोः
vivādānugatayoḥ
|
विवादानुगतासु
vivādānugatāsu
|