Sanskrit tools

Sanskrit declension


Declension of विस्फीता visphītā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विस्फीता visphītā
विस्फीते visphīte
विस्फीताः visphītāḥ
Vocative विस्फीते visphīte
विस्फीते visphīte
विस्फीताः visphītāḥ
Accusative विस्फीताम् visphītām
विस्फीते visphīte
विस्फीताः visphītāḥ
Instrumental विस्फीतया visphītayā
विस्फीताभ्याम् visphītābhyām
विस्फीताभिः visphītābhiḥ
Dative विस्फीतायै visphītāyai
विस्फीताभ्याम् visphītābhyām
विस्फीताभ्यः visphītābhyaḥ
Ablative विस्फीतायाः visphītāyāḥ
विस्फीताभ्याम् visphītābhyām
विस्फीताभ्यः visphītābhyaḥ
Genitive विस्फीतायाः visphītāyāḥ
विस्फीतयोः visphītayoḥ
विस्फीतानाम् visphītānām
Locative विस्फीतायाम् visphītāyām
विस्फीतयोः visphītayoḥ
विस्फीतासु visphītāsu