| Singular | Dual | Plural |
Nominativo |
विस्फीता
visphītā
|
विस्फीते
visphīte
|
विस्फीताः
visphītāḥ
|
Vocativo |
विस्फीते
visphīte
|
विस्फीते
visphīte
|
विस्फीताः
visphītāḥ
|
Acusativo |
विस्फीताम्
visphītām
|
विस्फीते
visphīte
|
विस्फीताः
visphītāḥ
|
Instrumental |
विस्फीतया
visphītayā
|
विस्फीताभ्याम्
visphītābhyām
|
विस्फीताभिः
visphītābhiḥ
|
Dativo |
विस्फीतायै
visphītāyai
|
विस्फीताभ्याम्
visphītābhyām
|
विस्फीताभ्यः
visphītābhyaḥ
|
Ablativo |
विस्फीतायाः
visphītāyāḥ
|
विस्फीताभ्याम्
visphītābhyām
|
विस्फीताभ्यः
visphītābhyaḥ
|
Genitivo |
विस्फीतायाः
visphītāyāḥ
|
विस्फीतयोः
visphītayoḥ
|
विस्फीतानाम्
visphītānām
|
Locativo |
विस्फीतायाम्
visphītāyām
|
विस्फीतयोः
visphītayoḥ
|
विस्फीतासु
visphītāsu
|