| Singular | Dual | Plural |
Nominative |
विस्फीतम्
visphītam
|
विस्फीते
visphīte
|
विस्फीतानि
visphītāni
|
Vocative |
विस्फीत
visphīta
|
विस्फीते
visphīte
|
विस्फीतानि
visphītāni
|
Accusative |
विस्फीतम्
visphītam
|
विस्फीते
visphīte
|
विस्फीतानि
visphītāni
|
Instrumental |
विस्फीतेन
visphītena
|
विस्फीताभ्याम्
visphītābhyām
|
विस्फीतैः
visphītaiḥ
|
Dative |
विस्फीताय
visphītāya
|
विस्फीताभ्याम्
visphītābhyām
|
विस्फीतेभ्यः
visphītebhyaḥ
|
Ablative |
विस्फीतात्
visphītāt
|
विस्फीताभ्याम्
visphītābhyām
|
विस्फीतेभ्यः
visphītebhyaḥ
|
Genitive |
विस्फीतस्य
visphītasya
|
विस्फीतयोः
visphītayoḥ
|
विस्फीतानाम्
visphītānām
|
Locative |
विस्फीते
visphīte
|
विस्फीतयोः
visphītayoḥ
|
विस्फीतेषु
visphīteṣu
|