| Singular | Dual | Plural |
Nominativo |
विस्फीतम्
visphītam
|
विस्फीते
visphīte
|
विस्फीतानि
visphītāni
|
Vocativo |
विस्फीत
visphīta
|
विस्फीते
visphīte
|
विस्फीतानि
visphītāni
|
Acusativo |
विस्फीतम्
visphītam
|
विस्फीते
visphīte
|
विस्फीतानि
visphītāni
|
Instrumental |
विस्फीतेन
visphītena
|
विस्फीताभ्याम्
visphītābhyām
|
विस्फीतैः
visphītaiḥ
|
Dativo |
विस्फीताय
visphītāya
|
विस्फीताभ्याम्
visphītābhyām
|
विस्फीतेभ्यः
visphītebhyaḥ
|
Ablativo |
विस्फीतात्
visphītāt
|
विस्फीताभ्याम्
visphītābhyām
|
विस्फीतेभ्यः
visphītebhyaḥ
|
Genitivo |
विस्फीतस्य
visphītasya
|
विस्फीतयोः
visphītayoḥ
|
विस्फीतानाम्
visphītānām
|
Locativo |
विस्फीते
visphīte
|
विस्फीतयोः
visphītayoḥ
|
विस्फीतेषु
visphīteṣu
|