Sanskrit tools

Sanskrit declension


Declension of विस्फुटिता visphuṭitā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विस्फुटिता visphuṭitā
विस्फुटिते visphuṭite
विस्फुटिताः visphuṭitāḥ
Vocative विस्फुटिते visphuṭite
विस्फुटिते visphuṭite
विस्फुटिताः visphuṭitāḥ
Accusative विस्फुटिताम् visphuṭitām
विस्फुटिते visphuṭite
विस्फुटिताः visphuṭitāḥ
Instrumental विस्फुटितया visphuṭitayā
विस्फुटिताभ्याम् visphuṭitābhyām
विस्फुटिताभिः visphuṭitābhiḥ
Dative विस्फुटितायै visphuṭitāyai
विस्फुटिताभ्याम् visphuṭitābhyām
विस्फुटिताभ्यः visphuṭitābhyaḥ
Ablative विस्फुटितायाः visphuṭitāyāḥ
विस्फुटिताभ्याम् visphuṭitābhyām
विस्फुटिताभ्यः visphuṭitābhyaḥ
Genitive विस्फुटितायाः visphuṭitāyāḥ
विस्फुटितयोः visphuṭitayoḥ
विस्फुटितानाम् visphuṭitānām
Locative विस्फुटितायाम् visphuṭitāyām
विस्फुटितयोः visphuṭitayoḥ
विस्फुटितासु visphuṭitāsu