| Singular | Dual | Plural |
Nominativo |
विस्फुटिता
visphuṭitā
|
विस्फुटिते
visphuṭite
|
विस्फुटिताः
visphuṭitāḥ
|
Vocativo |
विस्फुटिते
visphuṭite
|
विस्फुटिते
visphuṭite
|
विस्फुटिताः
visphuṭitāḥ
|
Acusativo |
विस्फुटिताम्
visphuṭitām
|
विस्फुटिते
visphuṭite
|
विस्फुटिताः
visphuṭitāḥ
|
Instrumental |
विस्फुटितया
visphuṭitayā
|
विस्फुटिताभ्याम्
visphuṭitābhyām
|
विस्फुटिताभिः
visphuṭitābhiḥ
|
Dativo |
विस्फुटितायै
visphuṭitāyai
|
विस्फुटिताभ्याम्
visphuṭitābhyām
|
विस्फुटिताभ्यः
visphuṭitābhyaḥ
|
Ablativo |
विस्फुटितायाः
visphuṭitāyāḥ
|
विस्फुटिताभ्याम्
visphuṭitābhyām
|
विस्फुटिताभ्यः
visphuṭitābhyaḥ
|
Genitivo |
विस्फुटितायाः
visphuṭitāyāḥ
|
विस्फुटितयोः
visphuṭitayoḥ
|
विस्फुटितानाम्
visphuṭitānām
|
Locativo |
विस्फुटितायाम्
visphuṭitāyām
|
विस्फुटितयोः
visphuṭitayoḥ
|
विस्फुटितासु
visphuṭitāsu
|