Sanskrit tools

Sanskrit declension


Declension of विस्फोटा visphoṭā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विस्फोटा visphoṭā
विस्फोटे visphoṭe
विस्फोटाः visphoṭāḥ
Vocative विस्फोटे visphoṭe
विस्फोटे visphoṭe
विस्फोटाः visphoṭāḥ
Accusative विस्फोटाम् visphoṭām
विस्फोटे visphoṭe
विस्फोटाः visphoṭāḥ
Instrumental विस्फोटया visphoṭayā
विस्फोटाभ्याम् visphoṭābhyām
विस्फोटाभिः visphoṭābhiḥ
Dative विस्फोटायै visphoṭāyai
विस्फोटाभ्याम् visphoṭābhyām
विस्फोटाभ्यः visphoṭābhyaḥ
Ablative विस्फोटायाः visphoṭāyāḥ
विस्फोटाभ्याम् visphoṭābhyām
विस्फोटाभ्यः visphoṭābhyaḥ
Genitive विस्फोटायाः visphoṭāyāḥ
विस्फोटयोः visphoṭayoḥ
विस्फोटानाम् visphoṭānām
Locative विस्फोटायाम् visphoṭāyām
विस्फोटयोः visphoṭayoḥ
विस्फोटासु visphoṭāsu