| Singular | Dual | Plural |
Nominativo |
विस्फोटा
visphoṭā
|
विस्फोटे
visphoṭe
|
विस्फोटाः
visphoṭāḥ
|
Vocativo |
विस्फोटे
visphoṭe
|
विस्फोटे
visphoṭe
|
विस्फोटाः
visphoṭāḥ
|
Acusativo |
विस्फोटाम्
visphoṭām
|
विस्फोटे
visphoṭe
|
विस्फोटाः
visphoṭāḥ
|
Instrumental |
विस्फोटया
visphoṭayā
|
विस्फोटाभ्याम्
visphoṭābhyām
|
विस्फोटाभिः
visphoṭābhiḥ
|
Dativo |
विस्फोटायै
visphoṭāyai
|
विस्फोटाभ्याम्
visphoṭābhyām
|
विस्फोटाभ्यः
visphoṭābhyaḥ
|
Ablativo |
विस्फोटायाः
visphoṭāyāḥ
|
विस्फोटाभ्याम्
visphoṭābhyām
|
विस्फोटाभ्यः
visphoṭābhyaḥ
|
Genitivo |
विस्फोटायाः
visphoṭāyāḥ
|
विस्फोटयोः
visphoṭayoḥ
|
विस्फोटानाम्
visphoṭānām
|
Locativo |
विस्फोटायाम्
visphoṭāyām
|
विस्फोटयोः
visphoṭayoḥ
|
विस्फोटासु
visphoṭāsu
|