Sanskrit tools

Sanskrit declension


Declension of विस्फूर्जिता visphūrjitā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विस्फूर्जिता visphūrjitā
विस्फूर्जिते visphūrjite
विस्फूर्जिताः visphūrjitāḥ
Vocative विस्फूर्जिते visphūrjite
विस्फूर्जिते visphūrjite
विस्फूर्जिताः visphūrjitāḥ
Accusative विस्फूर्जिताम् visphūrjitām
विस्फूर्जिते visphūrjite
विस्फूर्जिताः visphūrjitāḥ
Instrumental विस्फूर्जितया visphūrjitayā
विस्फूर्जिताभ्याम् visphūrjitābhyām
विस्फूर्जिताभिः visphūrjitābhiḥ
Dative विस्फूर्जितायै visphūrjitāyai
विस्फूर्जिताभ्याम् visphūrjitābhyām
विस्फूर्जिताभ्यः visphūrjitābhyaḥ
Ablative विस्फूर्जितायाः visphūrjitāyāḥ
विस्फूर्जिताभ्याम् visphūrjitābhyām
विस्फूर्जिताभ्यः visphūrjitābhyaḥ
Genitive विस्फूर्जितायाः visphūrjitāyāḥ
विस्फूर्जितयोः visphūrjitayoḥ
विस्फूर्जितानाम् visphūrjitānām
Locative विस्फूर्जितायाम् visphūrjitāyām
विस्फूर्जितयोः visphūrjitayoḥ
विस्फूर्जितासु visphūrjitāsu