| Singular | Dual | Plural |
Nominativo |
विस्फूर्जिता
visphūrjitā
|
विस्फूर्जिते
visphūrjite
|
विस्फूर्जिताः
visphūrjitāḥ
|
Vocativo |
विस्फूर्जिते
visphūrjite
|
विस्फूर्जिते
visphūrjite
|
विस्फूर्जिताः
visphūrjitāḥ
|
Acusativo |
विस्फूर्जिताम्
visphūrjitām
|
विस्फूर्जिते
visphūrjite
|
विस्फूर्जिताः
visphūrjitāḥ
|
Instrumental |
विस्फूर्जितया
visphūrjitayā
|
विस्फूर्जिताभ्याम्
visphūrjitābhyām
|
विस्फूर्जिताभिः
visphūrjitābhiḥ
|
Dativo |
विस्फूर्जितायै
visphūrjitāyai
|
विस्फूर्जिताभ्याम्
visphūrjitābhyām
|
विस्फूर्जिताभ्यः
visphūrjitābhyaḥ
|
Ablativo |
विस्फूर्जितायाः
visphūrjitāyāḥ
|
विस्फूर्जिताभ्याम्
visphūrjitābhyām
|
विस्फूर्जिताभ्यः
visphūrjitābhyaḥ
|
Genitivo |
विस्फूर्जितायाः
visphūrjitāyāḥ
|
विस्फूर्जितयोः
visphūrjitayoḥ
|
विस्फूर्जितानाम्
visphūrjitānām
|
Locativo |
विस्फूर्जितायाम्
visphūrjitāyām
|
विस्फूर्जितयोः
visphūrjitayoḥ
|
विस्फूर्जितासु
visphūrjitāsu
|