Sanskrit tools

Sanskrit declension


Declension of विस्मिता vismitā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विस्मिता vismitā
विस्मिते vismite
विस्मिताः vismitāḥ
Vocative विस्मिते vismite
विस्मिते vismite
विस्मिताः vismitāḥ
Accusative विस्मिताम् vismitām
विस्मिते vismite
विस्मिताः vismitāḥ
Instrumental विस्मितया vismitayā
विस्मिताभ्याम् vismitābhyām
विस्मिताभिः vismitābhiḥ
Dative विस्मितायै vismitāyai
विस्मिताभ्याम् vismitābhyām
विस्मिताभ्यः vismitābhyaḥ
Ablative विस्मितायाः vismitāyāḥ
विस्मिताभ्याम् vismitābhyām
विस्मिताभ्यः vismitābhyaḥ
Genitive विस्मितायाः vismitāyāḥ
विस्मितयोः vismitayoḥ
विस्मितानाम् vismitānām
Locative विस्मितायाम् vismitāyām
विस्मितयोः vismitayoḥ
विस्मितासु vismitāsu