Singular | Dual | Plural | |
Nominativo |
विस्मिता
vismitā |
विस्मिते
vismite |
विस्मिताः
vismitāḥ |
Vocativo |
विस्मिते
vismite |
विस्मिते
vismite |
विस्मिताः
vismitāḥ |
Acusativo |
विस्मिताम्
vismitām |
विस्मिते
vismite |
विस्मिताः
vismitāḥ |
Instrumental |
विस्मितया
vismitayā |
विस्मिताभ्याम्
vismitābhyām |
विस्मिताभिः
vismitābhiḥ |
Dativo |
विस्मितायै
vismitāyai |
विस्मिताभ्याम्
vismitābhyām |
विस्मिताभ्यः
vismitābhyaḥ |
Ablativo |
विस्मितायाः
vismitāyāḥ |
विस्मिताभ्याम्
vismitābhyām |
विस्मिताभ्यः
vismitābhyaḥ |
Genitivo |
विस्मितायाः
vismitāyāḥ |
विस्मितयोः
vismitayoḥ |
विस्मितानाम्
vismitānām |
Locativo |
विस्मितायाम्
vismitāyām |
विस्मितयोः
vismitayoḥ |
विस्मितासु
vismitāsu |