| Singular | Dual | Plural |
Nominative |
विस्मिताननः
vismitānanaḥ
|
विस्मिताननौ
vismitānanau
|
विस्मिताननाः
vismitānanāḥ
|
Vocative |
विस्मितानन
vismitānana
|
विस्मिताननौ
vismitānanau
|
विस्मिताननाः
vismitānanāḥ
|
Accusative |
विस्मिताननम्
vismitānanam
|
विस्मिताननौ
vismitānanau
|
विस्मिताननान्
vismitānanān
|
Instrumental |
विस्मिताननेन
vismitānanena
|
विस्मिताननाभ्याम्
vismitānanābhyām
|
विस्मिताननैः
vismitānanaiḥ
|
Dative |
विस्मिताननाय
vismitānanāya
|
विस्मिताननाभ्याम्
vismitānanābhyām
|
विस्मिताननेभ्यः
vismitānanebhyaḥ
|
Ablative |
विस्मिताननात्
vismitānanāt
|
विस्मिताननाभ्याम्
vismitānanābhyām
|
विस्मिताननेभ्यः
vismitānanebhyaḥ
|
Genitive |
विस्मिताननस्य
vismitānanasya
|
विस्मिताननयोः
vismitānanayoḥ
|
विस्मिताननानाम्
vismitānanānām
|
Locative |
विस्मितानने
vismitānane
|
विस्मिताननयोः
vismitānanayoḥ
|
विस्मिताननेषु
vismitānaneṣu
|