| Singular | Dual | Plural |
Nominativo |
विस्मिताननः
vismitānanaḥ
|
विस्मिताननौ
vismitānanau
|
विस्मिताननाः
vismitānanāḥ
|
Vocativo |
विस्मितानन
vismitānana
|
विस्मिताननौ
vismitānanau
|
विस्मिताननाः
vismitānanāḥ
|
Acusativo |
विस्मिताननम्
vismitānanam
|
विस्मिताननौ
vismitānanau
|
विस्मिताननान्
vismitānanān
|
Instrumental |
विस्मिताननेन
vismitānanena
|
विस्मिताननाभ्याम्
vismitānanābhyām
|
विस्मिताननैः
vismitānanaiḥ
|
Dativo |
विस्मिताननाय
vismitānanāya
|
विस्मिताननाभ्याम्
vismitānanābhyām
|
विस्मिताननेभ्यः
vismitānanebhyaḥ
|
Ablativo |
विस्मिताननात्
vismitānanāt
|
विस्मिताननाभ्याम्
vismitānanābhyām
|
विस्मिताननेभ्यः
vismitānanebhyaḥ
|
Genitivo |
विस्मिताननस्य
vismitānanasya
|
विस्मिताननयोः
vismitānanayoḥ
|
विस्मिताननानाम्
vismitānanānām
|
Locativo |
विस्मितानने
vismitānane
|
विस्मिताननयोः
vismitānanayoḥ
|
विस्मिताननेषु
vismitānaneṣu
|