Sanskrit tools

Sanskrit declension


Declension of विस्मिति vismiti, f.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विस्मितिः vismitiḥ
विस्मिती vismitī
विस्मितयः vismitayaḥ
Vocative विस्मिते vismite
विस्मिती vismitī
विस्मितयः vismitayaḥ
Accusative विस्मितिम् vismitim
विस्मिती vismitī
विस्मितीः vismitīḥ
Instrumental विस्मित्या vismityā
विस्मितिभ्याम् vismitibhyām
विस्मितिभिः vismitibhiḥ
Dative विस्मितये vismitaye
विस्मित्यै vismityai
विस्मितिभ्याम् vismitibhyām
विस्मितिभ्यः vismitibhyaḥ
Ablative विस्मितेः vismiteḥ
विस्मित्याः vismityāḥ
विस्मितिभ्याम् vismitibhyām
विस्मितिभ्यः vismitibhyaḥ
Genitive विस्मितेः vismiteḥ
विस्मित्याः vismityāḥ
विस्मित्योः vismityoḥ
विस्मितीनाम् vismitīnām
Locative विस्मितौ vismitau
विस्मित्याम् vismityām
विस्मित्योः vismityoḥ
विस्मितिषु vismitiṣu