Singular | Dual | Plural | |
Nominativo |
विस्मितिः
vismitiḥ |
विस्मिती
vismitī |
विस्मितयः
vismitayaḥ |
Vocativo |
विस्मिते
vismite |
विस्मिती
vismitī |
विस्मितयः
vismitayaḥ |
Acusativo |
विस्मितिम्
vismitim |
विस्मिती
vismitī |
विस्मितीः
vismitīḥ |
Instrumental |
विस्मित्या
vismityā |
विस्मितिभ्याम्
vismitibhyām |
विस्मितिभिः
vismitibhiḥ |
Dativo |
विस्मितये
vismitaye विस्मित्यै vismityai |
विस्मितिभ्याम्
vismitibhyām |
विस्मितिभ्यः
vismitibhyaḥ |
Ablativo |
विस्मितेः
vismiteḥ विस्मित्याः vismityāḥ |
विस्मितिभ्याम्
vismitibhyām |
विस्मितिभ्यः
vismitibhyaḥ |
Genitivo |
विस्मितेः
vismiteḥ विस्मित्याः vismityāḥ |
विस्मित्योः
vismityoḥ |
विस्मितीनाम्
vismitīnām |
Locativo |
विस्मितौ
vismitau विस्मित्याम् vismityām |
विस्मित्योः
vismityoḥ |
विस्मितिषु
vismitiṣu |