Singular | Dual | Plural | |
Nominative |
विस्रगन्धिः
visragandhiḥ |
विस्रगन्धी
visragandhī |
विस्रगन्धयः
visragandhayaḥ |
Vocative |
विस्रगन्धे
visragandhe |
विस्रगन्धी
visragandhī |
विस्रगन्धयः
visragandhayaḥ |
Accusative |
विस्रगन्धिम्
visragandhim |
विस्रगन्धी
visragandhī |
विस्रगन्धीः
visragandhīḥ |
Instrumental |
विस्रगन्ध्या
visragandhyā |
विस्रगन्धिभ्याम्
visragandhibhyām |
विस्रगन्धिभिः
visragandhibhiḥ |
Dative |
विस्रगन्धये
visragandhaye विस्रगन्ध्यै visragandhyai |
विस्रगन्धिभ्याम्
visragandhibhyām |
विस्रगन्धिभ्यः
visragandhibhyaḥ |
Ablative |
विस्रगन्धेः
visragandheḥ विस्रगन्ध्याः visragandhyāḥ |
विस्रगन्धिभ्याम्
visragandhibhyām |
विस्रगन्धिभ्यः
visragandhibhyaḥ |
Genitive |
विस्रगन्धेः
visragandheḥ विस्रगन्ध्याः visragandhyāḥ |
विस्रगन्ध्योः
visragandhyoḥ |
विस्रगन्धीनाम्
visragandhīnām |
Locative |
विस्रगन्धौ
visragandhau विस्रगन्ध्याम् visragandhyām |
विस्रगन्ध्योः
visragandhyoḥ |
विस्रगन्धिषु
visragandhiṣu |