Herramientas de sánscrito

Declinación del sánscrito


Declinación de विस्रगन्धि visragandhi, f.

Referencia(s) (en inglés): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo विस्रगन्धिः visragandhiḥ
विस्रगन्धी visragandhī
विस्रगन्धयः visragandhayaḥ
Vocativo विस्रगन्धे visragandhe
विस्रगन्धी visragandhī
विस्रगन्धयः visragandhayaḥ
Acusativo विस्रगन्धिम् visragandhim
विस्रगन्धी visragandhī
विस्रगन्धीः visragandhīḥ
Instrumental विस्रगन्ध्या visragandhyā
विस्रगन्धिभ्याम् visragandhibhyām
विस्रगन्धिभिः visragandhibhiḥ
Dativo विस्रगन्धये visragandhaye
विस्रगन्ध्यै visragandhyai
विस्रगन्धिभ्याम् visragandhibhyām
विस्रगन्धिभ्यः visragandhibhyaḥ
Ablativo विस्रगन्धेः visragandheḥ
विस्रगन्ध्याः visragandhyāḥ
विस्रगन्धिभ्याम् visragandhibhyām
विस्रगन्धिभ्यः visragandhibhyaḥ
Genitivo विस्रगन्धेः visragandheḥ
विस्रगन्ध्याः visragandhyāḥ
विस्रगन्ध्योः visragandhyoḥ
विस्रगन्धीनाम् visragandhīnām
Locativo विस्रगन्धौ visragandhau
विस्रगन्ध्याम् visragandhyām
विस्रगन्ध्योः visragandhyoḥ
विस्रगन्धिषु visragandhiṣu