Singular | Dual | Plural | |
Nominative |
विस्रका
visrakā |
विस्रके
visrake |
विस्रकाः
visrakāḥ |
Vocative |
विस्रके
visrake |
विस्रके
visrake |
विस्रकाः
visrakāḥ |
Accusative |
विस्रकाम्
visrakām |
विस्रके
visrake |
विस्रकाः
visrakāḥ |
Instrumental |
विस्रकया
visrakayā |
विस्रकाभ्याम्
visrakābhyām |
विस्रकाभिः
visrakābhiḥ |
Dative |
विस्रकायै
visrakāyai |
विस्रकाभ्याम्
visrakābhyām |
विस्रकाभ्यः
visrakābhyaḥ |
Ablative |
विस्रकायाः
visrakāyāḥ |
विस्रकाभ्याम्
visrakābhyām |
विस्रकाभ्यः
visrakābhyaḥ |
Genitive |
विस्रकायाः
visrakāyāḥ |
विस्रकयोः
visrakayoḥ |
विस्रकाणाम्
visrakāṇām |
Locative |
विस्रकायाम्
visrakāyām |
विस्रकयोः
visrakayoḥ |
विस्रकासु
visrakāsu |