Sanskrit tools

Sanskrit declension


Declension of विस्रका visrakā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विस्रका visrakā
विस्रके visrake
विस्रकाः visrakāḥ
Vocative विस्रके visrake
विस्रके visrake
विस्रकाः visrakāḥ
Accusative विस्रकाम् visrakām
विस्रके visrake
विस्रकाः visrakāḥ
Instrumental विस्रकया visrakayā
विस्रकाभ्याम् visrakābhyām
विस्रकाभिः visrakābhiḥ
Dative विस्रकायै visrakāyai
विस्रकाभ्याम् visrakābhyām
विस्रकाभ्यः visrakābhyaḥ
Ablative विस्रकायाः visrakāyāḥ
विस्रकाभ्याम् visrakābhyām
विस्रकाभ्यः visrakābhyaḥ
Genitive विस्रकायाः visrakāyāḥ
विस्रकयोः visrakayoḥ
विस्रकाणाम् visrakāṇām
Locative विस्रकायाम् visrakāyām
विस्रकयोः visrakayoḥ
विस्रकासु visrakāsu