Singular | Dual | Plural | |
Nominativo |
विस्रका
visrakā |
विस्रके
visrake |
विस्रकाः
visrakāḥ |
Vocativo |
विस्रके
visrake |
विस्रके
visrake |
विस्रकाः
visrakāḥ |
Acusativo |
विस्रकाम्
visrakām |
विस्रके
visrake |
विस्रकाः
visrakāḥ |
Instrumental |
विस्रकया
visrakayā |
विस्रकाभ्याम्
visrakābhyām |
विस्रकाभिः
visrakābhiḥ |
Dativo |
विस्रकायै
visrakāyai |
विस्रकाभ्याम्
visrakābhyām |
विस्रकाभ्यः
visrakābhyaḥ |
Ablativo |
विस्रकायाः
visrakāyāḥ |
विस्रकाभ्याम्
visrakābhyām |
विस्रकाभ्यः
visrakābhyaḥ |
Genitivo |
विस्रकायाः
visrakāyāḥ |
विस्रकयोः
visrakayoḥ |
विस्रकाणाम्
visrakāṇām |
Locativo |
विस्रकायाम्
visrakāyām |
विस्रकयोः
visrakayoḥ |
विस्रकासु
visrakāsu |