Sanskrit tools

Sanskrit declension


Declension of विस्रंसन visraṁsana, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विस्रंसनम् visraṁsanam
विस्रंसने visraṁsane
विस्रंसनानि visraṁsanāni
Vocative विस्रंसन visraṁsana
विस्रंसने visraṁsane
विस्रंसनानि visraṁsanāni
Accusative विस्रंसनम् visraṁsanam
विस्रंसने visraṁsane
विस्रंसनानि visraṁsanāni
Instrumental विस्रंसनेन visraṁsanena
विस्रंसनाभ्याम् visraṁsanābhyām
विस्रंसनैः visraṁsanaiḥ
Dative विस्रंसनाय visraṁsanāya
विस्रंसनाभ्याम् visraṁsanābhyām
विस्रंसनेभ्यः visraṁsanebhyaḥ
Ablative विस्रंसनात् visraṁsanāt
विस्रंसनाभ्याम् visraṁsanābhyām
विस्रंसनेभ्यः visraṁsanebhyaḥ
Genitive विस्रंसनस्य visraṁsanasya
विस्रंसनयोः visraṁsanayoḥ
विस्रंसनानाम् visraṁsanānām
Locative विस्रंसने visraṁsane
विस्रंसनयोः visraṁsanayoḥ
विस्रंसनेषु visraṁsaneṣu